Declension table of ?mātulaṅga

Deva

MasculineSingularDualPlural
Nominativemātulaṅgaḥ mātulaṅgau mātulaṅgāḥ
Vocativemātulaṅga mātulaṅgau mātulaṅgāḥ
Accusativemātulaṅgam mātulaṅgau mātulaṅgān
Instrumentalmātulaṅgena mātulaṅgābhyām mātulaṅgaiḥ mātulaṅgebhiḥ
Dativemātulaṅgāya mātulaṅgābhyām mātulaṅgebhyaḥ
Ablativemātulaṅgāt mātulaṅgābhyām mātulaṅgebhyaḥ
Genitivemātulaṅgasya mātulaṅgayoḥ mātulaṅgānām
Locativemātulaṅge mātulaṅgayoḥ mātulaṅgeṣu

Compound mātulaṅga -

Adverb -mātulaṅgam -mātulaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria