Declension table of ?mātulātmaja

Deva

MasculineSingularDualPlural
Nominativemātulātmajaḥ mātulātmajau mātulātmajāḥ
Vocativemātulātmaja mātulātmajau mātulātmajāḥ
Accusativemātulātmajam mātulātmajau mātulātmajān
Instrumentalmātulātmajena mātulātmajābhyām mātulātmajaiḥ mātulātmajebhiḥ
Dativemātulātmajāya mātulātmajābhyām mātulātmajebhyaḥ
Ablativemātulātmajāt mātulātmajābhyām mātulātmajebhyaḥ
Genitivemātulātmajasya mātulātmajayoḥ mātulātmajānām
Locativemātulātmaje mātulātmajayoḥ mātulātmajeṣu

Compound mātulātmaja -

Adverb -mātulātmajam -mātulātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria