Declension table of ?mātuḥsvasṛ

Deva

FeminineSingularDualPlural
Nominativemātuḥsvasā mātuḥsvasārau mātuḥsvasāraḥ
Vocativemātuḥsvasaḥ mātuḥsvasārau mātuḥsvasāraḥ
Accusativemātuḥsvasāram mātuḥsvasārau mātuḥsvasṝḥ
Instrumentalmātuḥsvasrā mātuḥsvasṛbhyām mātuḥsvasṛbhiḥ
Dativemātuḥsvasre mātuḥsvasṛbhyām mātuḥsvasṛbhyaḥ
Ablativemātuḥsvasuḥ mātuḥsvasṛbhyām mātuḥsvasṛbhyaḥ
Genitivemātuḥsvasuḥ mātuḥsvasroḥ mātuḥsvasṝṇām
Locativemātuḥsvasari mātuḥsvasroḥ mātuḥsvasṛṣu

Compound mātuḥsvasṛ -

Adverb -mātuḥsvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria