Declension table of ?mātuḥṣvasṛ

Deva

FeminineSingularDualPlural
Nominativemātuḥṣvasā mātuḥṣvasārau mātuḥṣvasāraḥ
Vocativemātuḥṣvasaḥ mātuḥṣvasārau mātuḥṣvasāraḥ
Accusativemātuḥṣvasāram mātuḥṣvasārau mātuḥṣvasṝḥ
Instrumentalmātuḥṣvasrā mātuḥṣvasṛbhyām mātuḥṣvasṛbhiḥ
Dativemātuḥṣvasre mātuḥṣvasṛbhyām mātuḥṣvasṛbhyaḥ
Ablativemātuḥṣvasuḥ mātuḥṣvasṛbhyām mātuḥṣvasṛbhyaḥ
Genitivemātuḥṣvasuḥ mātuḥṣvasroḥ mātuḥṣvasṝṇām
Locativemātuḥṣvasari mātuḥṣvasroḥ mātuḥṣvasṛṣu

Compound mātuḥṣvasṛ -

Adverb -mātuḥṣvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria