Declension table of ?mātsyaka

Deva

NeuterSingularDualPlural
Nominativemātsyakam mātsyake mātsyakāni
Vocativemātsyaka mātsyake mātsyakāni
Accusativemātsyakam mātsyake mātsyakāni
Instrumentalmātsyakena mātsyakābhyām mātsyakaiḥ
Dativemātsyakāya mātsyakābhyām mātsyakebhyaḥ
Ablativemātsyakāt mātsyakābhyām mātsyakebhyaḥ
Genitivemātsyakasya mātsyakayoḥ mātsyakānām
Locativemātsyake mātsyakayoḥ mātsyakeṣu

Compound mātsyaka -

Adverb -mātsyakam -mātsyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria