Declension table of ?mātsyagandha

Deva

MasculineSingularDualPlural
Nominativemātsyagandhaḥ mātsyagandhau mātsyagandhāḥ
Vocativemātsyagandha mātsyagandhau mātsyagandhāḥ
Accusativemātsyagandham mātsyagandhau mātsyagandhān
Instrumentalmātsyagandhena mātsyagandhābhyām mātsyagandhaiḥ mātsyagandhebhiḥ
Dativemātsyagandhāya mātsyagandhābhyām mātsyagandhebhyaḥ
Ablativemātsyagandhāt mātsyagandhābhyām mātsyagandhebhyaḥ
Genitivemātsyagandhasya mātsyagandhayoḥ mātsyagandhānām
Locativemātsyagandhe mātsyagandhayoḥ mātsyagandheṣu

Compound mātsyagandha -

Adverb -mātsyagandham -mātsyagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria