Declension table of ?mātsarika

Deva

NeuterSingularDualPlural
Nominativemātsarikam mātsarike mātsarikāṇi
Vocativemātsarika mātsarike mātsarikāṇi
Accusativemātsarikam mātsarike mātsarikāṇi
Instrumentalmātsarikeṇa mātsarikābhyām mātsarikaiḥ
Dativemātsarikāya mātsarikābhyām mātsarikebhyaḥ
Ablativemātsarikāt mātsarikābhyām mātsarikebhyaḥ
Genitivemātsarikasya mātsarikayoḥ mātsarikāṇām
Locativemātsarike mātsarikayoḥ mātsarikeṣu

Compound mātsarika -

Adverb -mātsarikam -mātsarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria