Declension table of ?mātrāśitīya

Deva

MasculineSingularDualPlural
Nominativemātrāśitīyaḥ mātrāśitīyau mātrāśitīyāḥ
Vocativemātrāśitīya mātrāśitīyau mātrāśitīyāḥ
Accusativemātrāśitīyam mātrāśitīyau mātrāśitīyān
Instrumentalmātrāśitīyena mātrāśitīyābhyām mātrāśitīyaiḥ
Dativemātrāśitīyāya mātrāśitīyābhyām mātrāśitīyebhyaḥ
Ablativemātrāśitīyāt mātrāśitīyābhyām mātrāśitīyebhyaḥ
Genitivemātrāśitīyasya mātrāśitīyayoḥ mātrāśitīyānām
Locativemātrāśitīye mātrāśitīyayoḥ mātrāśitīyeṣu

Compound mātrāśitīya -

Adverb -mātrāśitīyam -mātrāśitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria