Declension table of ?mātrāvidhānasūtra

Deva

NeuterSingularDualPlural
Nominativemātrāvidhānasūtram mātrāvidhānasūtre mātrāvidhānasūtrāṇi
Vocativemātrāvidhānasūtra mātrāvidhānasūtre mātrāvidhānasūtrāṇi
Accusativemātrāvidhānasūtram mātrāvidhānasūtre mātrāvidhānasūtrāṇi
Instrumentalmātrāvidhānasūtreṇa mātrāvidhānasūtrābhyām mātrāvidhānasūtraiḥ
Dativemātrāvidhānasūtrāya mātrāvidhānasūtrābhyām mātrāvidhānasūtrebhyaḥ
Ablativemātrāvidhānasūtrāt mātrāvidhānasūtrābhyām mātrāvidhānasūtrebhyaḥ
Genitivemātrāvidhānasūtrasya mātrāvidhānasūtrayoḥ mātrāvidhānasūtrāṇām
Locativemātrāvidhānasūtre mātrāvidhānasūtrayoḥ mātrāvidhānasūtreṣu

Compound mātrāvidhānasūtra -

Adverb -mātrāvidhānasūtram -mātrāvidhānasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria