Declension table of ?mātrāvatā

Deva

FeminineSingularDualPlural
Nominativemātrāvatā mātrāvate mātrāvatāḥ
Vocativemātrāvate mātrāvate mātrāvatāḥ
Accusativemātrāvatām mātrāvate mātrāvatāḥ
Instrumentalmātrāvatayā mātrāvatābhyām mātrāvatābhiḥ
Dativemātrāvatāyai mātrāvatābhyām mātrāvatābhyaḥ
Ablativemātrāvatāyāḥ mātrāvatābhyām mātrāvatābhyaḥ
Genitivemātrāvatāyāḥ mātrāvatayoḥ mātrāvatānām
Locativemātrāvatāyām mātrāvatayoḥ mātrāvatāsu

Adverb -mātrāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria