Declension table of ?mātrāvat

Deva

NeuterSingularDualPlural
Nominativemātrāvat mātrāvantī mātrāvatī mātrāvanti
Vocativemātrāvat mātrāvantī mātrāvatī mātrāvanti
Accusativemātrāvat mātrāvantī mātrāvatī mātrāvanti
Instrumentalmātrāvatā mātrāvadbhyām mātrāvadbhiḥ
Dativemātrāvate mātrāvadbhyām mātrāvadbhyaḥ
Ablativemātrāvataḥ mātrāvadbhyām mātrāvadbhyaḥ
Genitivemātrāvataḥ mātrāvatoḥ mātrāvatām
Locativemātrāvati mātrāvatoḥ mātrāvatsu

Adverb -mātrāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria