Declension table of ?mātrāvat

Deva

MasculineSingularDualPlural
Nominativemātrāvān mātrāvantau mātrāvantaḥ
Vocativemātrāvan mātrāvantau mātrāvantaḥ
Accusativemātrāvantam mātrāvantau mātrāvataḥ
Instrumentalmātrāvatā mātrāvadbhyām mātrāvadbhiḥ
Dativemātrāvate mātrāvadbhyām mātrāvadbhyaḥ
Ablativemātrāvataḥ mātrāvadbhyām mātrāvadbhyaḥ
Genitivemātrāvataḥ mātrāvatoḥ mātrāvatām
Locativemātrāvati mātrāvatoḥ mātrāvatsu

Compound mātrāvat -

Adverb -mātrāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria