Declension table of ?mātrāsaṅga

Deva

MasculineSingularDualPlural
Nominativemātrāsaṅgaḥ mātrāsaṅgau mātrāsaṅgāḥ
Vocativemātrāsaṅga mātrāsaṅgau mātrāsaṅgāḥ
Accusativemātrāsaṅgam mātrāsaṅgau mātrāsaṅgān
Instrumentalmātrāsaṅgena mātrāsaṅgābhyām mātrāsaṅgaiḥ
Dativemātrāsaṅgāya mātrāsaṅgābhyām mātrāsaṅgebhyaḥ
Ablativemātrāsaṅgāt mātrāsaṅgābhyām mātrāsaṅgebhyaḥ
Genitivemātrāsaṅgasya mātrāsaṅgayoḥ mātrāsaṅgānām
Locativemātrāsaṅge mātrāsaṅgayoḥ mātrāsaṅgeṣu

Compound mātrāsaṅga -

Adverb -mātrāsaṅgam -mātrāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria