Declension table of ?mātrālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemātrālakṣaṇam mātrālakṣaṇe mātrālakṣaṇāni
Vocativemātrālakṣaṇa mātrālakṣaṇe mātrālakṣaṇāni
Accusativemātrālakṣaṇam mātrālakṣaṇe mātrālakṣaṇāni
Instrumentalmātrālakṣaṇena mātrālakṣaṇābhyām mātrālakṣaṇaiḥ
Dativemātrālakṣaṇāya mātrālakṣaṇābhyām mātrālakṣaṇebhyaḥ
Ablativemātrālakṣaṇāt mātrālakṣaṇābhyām mātrālakṣaṇebhyaḥ
Genitivemātrālakṣaṇasya mātrālakṣaṇayoḥ mātrālakṣaṇānām
Locativemātrālakṣaṇe mātrālakṣaṇayoḥ mātrālakṣaṇeṣu

Compound mātrālakṣaṇa -

Adverb -mātrālakṣaṇam -mātrālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria