Declension table of ?mātrālābha

Deva

MasculineSingularDualPlural
Nominativemātrālābhaḥ mātrālābhau mātrālābhāḥ
Vocativemātrālābha mātrālābhau mātrālābhāḥ
Accusativemātrālābham mātrālābhau mātrālābhān
Instrumentalmātrālābhena mātrālābhābhyām mātrālābhaiḥ mātrālābhebhiḥ
Dativemātrālābhāya mātrālābhābhyām mātrālābhebhyaḥ
Ablativemātrālābhāt mātrālābhābhyām mātrālābhebhyaḥ
Genitivemātrālābhasya mātrālābhayoḥ mātrālābhānām
Locativemātrālābhe mātrālābhayoḥ mātrālābheṣu

Compound mātrālābha -

Adverb -mātrālābham -mātrālābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria