Declension table of ?mātrāguru

Deva

NeuterSingularDualPlural
Nominativemātrāguru mātrāguruṇī mātrāgurūṇi
Vocativemātrāguru mātrāguruṇī mātrāgurūṇi
Accusativemātrāguru mātrāguruṇī mātrāgurūṇi
Instrumentalmātrāguruṇā mātrāgurubhyām mātrāgurubhiḥ
Dativemātrāguruṇe mātrāgurubhyām mātrāgurubhyaḥ
Ablativemātrāguruṇaḥ mātrāgurubhyām mātrāgurubhyaḥ
Genitivemātrāguruṇaḥ mātrāguruṇoḥ mātrāgurūṇām
Locativemātrāguruṇi mātrāguruṇoḥ mātrāguruṣu

Compound mātrāguru -

Adverb -mātrāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria