Declension table of ?mātrādhika

Deva

NeuterSingularDualPlural
Nominativemātrādhikam mātrādhike mātrādhikāni
Vocativemātrādhika mātrādhike mātrādhikāni
Accusativemātrādhikam mātrādhike mātrādhikāni
Instrumentalmātrādhikena mātrādhikābhyām mātrādhikaiḥ
Dativemātrādhikāya mātrādhikābhyām mātrādhikebhyaḥ
Ablativemātrādhikāt mātrādhikābhyām mātrādhikebhyaḥ
Genitivemātrādhikasya mātrādhikayoḥ mātrādhikānām
Locativemātrādhike mātrādhikayoḥ mātrādhikeṣu

Compound mātrādhika -

Adverb -mātrādhikam -mātrādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria