Declension table of ?mātrādhika

Deva

MasculineSingularDualPlural
Nominativemātrādhikaḥ mātrādhikau mātrādhikāḥ
Vocativemātrādhika mātrādhikau mātrādhikāḥ
Accusativemātrādhikam mātrādhikau mātrādhikān
Instrumentalmātrādhikena mātrādhikābhyām mātrādhikaiḥ mātrādhikebhiḥ
Dativemātrādhikāya mātrādhikābhyām mātrādhikebhyaḥ
Ablativemātrādhikāt mātrādhikābhyām mātrādhikebhyaḥ
Genitivemātrādhikasya mātrādhikayoḥ mātrādhikānām
Locativemātrādhike mātrādhikayoḥ mātrādhikeṣu

Compound mātrādhika -

Adverb -mātrādhikam -mātrādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria