Declension table of ?mātī

Deva

FeminineSingularDualPlural
Nominativemātī mātyau mātyaḥ
Vocativemāti mātyau mātyaḥ
Accusativemātīm mātyau mātīḥ
Instrumentalmātyā mātībhyām mātībhiḥ
Dativemātyai mātībhyām mātībhyaḥ
Ablativemātyāḥ mātībhyām mātībhyaḥ
Genitivemātyāḥ mātyoḥ mātīnām
Locativemātyām mātyoḥ mātīṣu

Compound māti - mātī -

Adverb -māti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria