Declension table of ?māthitika

Deva

NeuterSingularDualPlural
Nominativemāthitikam māthitike māthitikāni
Vocativemāthitika māthitike māthitikāni
Accusativemāthitikam māthitike māthitikāni
Instrumentalmāthitikena māthitikābhyām māthitikaiḥ
Dativemāthitikāya māthitikābhyām māthitikebhyaḥ
Ablativemāthitikāt māthitikābhyām māthitikebhyaḥ
Genitivemāthitikasya māthitikayoḥ māthitikānām
Locativemāthitike māthitikayoḥ māthitikeṣu

Compound māthitika -

Adverb -māthitikam -māthitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria