Declension table of ?māthika

Deva

MasculineSingularDualPlural
Nominativemāthikaḥ māthikau māthikāḥ
Vocativemāthika māthikau māthikāḥ
Accusativemāthikam māthikau māthikān
Instrumentalmāthikena māthikābhyām māthikaiḥ māthikebhiḥ
Dativemāthikāya māthikābhyām māthikebhyaḥ
Ablativemāthikāt māthikābhyām māthikebhyaḥ
Genitivemāthikasya māthikayoḥ māthikānām
Locativemāthike māthikayoḥ māthikeṣu

Compound māthika -

Adverb -māthikam -māthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria