Declension table of ?māthava

Deva

MasculineSingularDualPlural
Nominativemāthavaḥ māthavau māthavāḥ
Vocativemāthava māthavau māthavāḥ
Accusativemāthavam māthavau māthavān
Instrumentalmāthavena māthavābhyām māthavaiḥ māthavebhiḥ
Dativemāthavāya māthavābhyām māthavebhyaḥ
Ablativemāthavāt māthavābhyām māthavebhyaḥ
Genitivemāthavasya māthavayoḥ māthavānām
Locativemāthave māthavayoḥ māthaveṣu

Compound māthava -

Adverb -māthavam -māthavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria