Declension table of ?māthaka

Deva

MasculineSingularDualPlural
Nominativemāthakaḥ māthakau māthakāḥ
Vocativemāthaka māthakau māthakāḥ
Accusativemāthakam māthakau māthakān
Instrumentalmāthakena māthakābhyām māthakaiḥ māthakebhiḥ
Dativemāthakāya māthakābhyām māthakebhyaḥ
Ablativemāthakāt māthakābhyām māthakebhyaḥ
Genitivemāthakasya māthakayoḥ māthakānām
Locativemāthake māthakayoḥ māthakeṣu

Compound māthaka -

Adverb -māthakam -māthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria