Declension table of mātariśvan

Deva

MasculineSingularDualPlural
Nominativemātariśvā mātariśvānau mātariśvānaḥ
Vocativemātariśvan mātariśvānau mātariśvānaḥ
Accusativemātariśvānam mātariśvānau mātariśunaḥ
Instrumentalmātariśunā mātariśvabhyām mātariśvabhiḥ
Dativemātariśune mātariśvabhyām mātariśvabhyaḥ
Ablativemātariśunaḥ mātariśvabhyām mātariśvabhyaḥ
Genitivemātariśunaḥ mātariśunoḥ mātariśunām
Locativemātariśuni mātariśunoḥ mātariśvasu

Compound mātariśva -

Adverb -mātariśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria