Declension table of ?mātariśvakā

Deva

FeminineSingularDualPlural
Nominativemātariśvakā mātariśvake mātariśvakāḥ
Vocativemātariśvake mātariśvake mātariśvakāḥ
Accusativemātariśvakām mātariśvake mātariśvakāḥ
Instrumentalmātariśvakayā mātariśvakābhyām mātariśvakābhiḥ
Dativemātariśvakāyai mātariśvakābhyām mātariśvakābhyaḥ
Ablativemātariśvakāyāḥ mātariśvakābhyām mātariśvakābhyaḥ
Genitivemātariśvakāyāḥ mātariśvakayoḥ mātariśvakānām
Locativemātariśvakāyām mātariśvakayoḥ mātariśvakāsu

Adverb -mātariśvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria