Declension table of ?mātariśvaka

Deva

MasculineSingularDualPlural
Nominativemātariśvakaḥ mātariśvakau mātariśvakāḥ
Vocativemātariśvaka mātariśvakau mātariśvakāḥ
Accusativemātariśvakam mātariśvakau mātariśvakān
Instrumentalmātariśvakena mātariśvakābhyām mātariśvakaiḥ mātariśvakebhiḥ
Dativemātariśvakāya mātariśvakābhyām mātariśvakebhyaḥ
Ablativemātariśvakāt mātariśvakābhyām mātariśvakebhyaḥ
Genitivemātariśvakasya mātariśvakayoḥ mātariśvakānām
Locativemātariśvake mātariśvakayoḥ mātariśvakeṣu

Compound mātariśvaka -

Adverb -mātariśvakam -mātariśvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria