Declension table of ?mātaribhvarī

Deva

FeminineSingularDualPlural
Nominativemātaribhvarī mātaribhvaryau mātaribhvaryaḥ
Vocativemātaribhvari mātaribhvaryau mātaribhvaryaḥ
Accusativemātaribhvarīm mātaribhvaryau mātaribhvarīḥ
Instrumentalmātaribhvaryā mātaribhvarībhyām mātaribhvarībhiḥ
Dativemātaribhvaryai mātaribhvarībhyām mātaribhvarībhyaḥ
Ablativemātaribhvaryāḥ mātaribhvarībhyām mātaribhvarībhyaḥ
Genitivemātaribhvaryāḥ mātaribhvaryoḥ mātaribhvarīṇām
Locativemātaribhvaryām mātaribhvaryoḥ mātaribhvarīṣu

Compound mātaribhvari - mātaribhvarī -

Adverb -mātaribhvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria