Declension table of ?mātalyupākhyāna

Deva

NeuterSingularDualPlural
Nominativemātalyupākhyānam mātalyupākhyāne mātalyupākhyānāni
Vocativemātalyupākhyāna mātalyupākhyāne mātalyupākhyānāni
Accusativemātalyupākhyānam mātalyupākhyāne mātalyupākhyānāni
Instrumentalmātalyupākhyānena mātalyupākhyānābhyām mātalyupākhyānaiḥ
Dativemātalyupākhyānāya mātalyupākhyānābhyām mātalyupākhyānebhyaḥ
Ablativemātalyupākhyānāt mātalyupākhyānābhyām mātalyupākhyānebhyaḥ
Genitivemātalyupākhyānasya mātalyupākhyānayoḥ mātalyupākhyānānām
Locativemātalyupākhyāne mātalyupākhyānayoḥ mātalyupākhyāneṣu

Compound mātalyupākhyāna -

Adverb -mātalyupākhyānam -mātalyupākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria