Declension table of ?mātalisārathi

Deva

MasculineSingularDualPlural
Nominativemātalisārathiḥ mātalisārathī mātalisārathayaḥ
Vocativemātalisārathe mātalisārathī mātalisārathayaḥ
Accusativemātalisārathim mātalisārathī mātalisārathīn
Instrumentalmātalisārathinā mātalisārathibhyām mātalisārathibhiḥ
Dativemātalisārathaye mātalisārathibhyām mātalisārathibhyaḥ
Ablativemātalisāratheḥ mātalisārathibhyām mātalisārathibhyaḥ
Genitivemātalisāratheḥ mātalisārathyoḥ mātalisārathīnām
Locativemātalisārathau mātalisārathyoḥ mātalisārathiṣu

Compound mātalisārathi -

Adverb -mātalisārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria