Declension table of ?mātalīyā

Deva

FeminineSingularDualPlural
Nominativemātalīyā mātalīye mātalīyāḥ
Vocativemātalīye mātalīye mātalīyāḥ
Accusativemātalīyām mātalīye mātalīyāḥ
Instrumentalmātalīyayā mātalīyābhyām mātalīyābhiḥ
Dativemātalīyāyai mātalīyābhyām mātalīyābhyaḥ
Ablativemātalīyāyāḥ mātalīyābhyām mātalīyābhyaḥ
Genitivemātalīyāyāḥ mātalīyayoḥ mātalīyānām
Locativemātalīyāyām mātalīyayoḥ mātalīyāsu

Adverb -mātalīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria