Declension table of ?mātalīya

Deva

NeuterSingularDualPlural
Nominativemātalīyam mātalīye mātalīyāni
Vocativemātalīya mātalīye mātalīyāni
Accusativemātalīyam mātalīye mātalīyāni
Instrumentalmātalīyena mātalīyābhyām mātalīyaiḥ
Dativemātalīyāya mātalīyābhyām mātalīyebhyaḥ
Ablativemātalīyāt mātalīyābhyām mātalīyebhyaḥ
Genitivemātalīyasya mātalīyayoḥ mātalīyānām
Locativemātalīye mātalīyayoḥ mātalīyeṣu

Compound mātalīya -

Adverb -mātalīyam -mātalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria