Declension table of ?mātāpitṛvihīna

Deva

NeuterSingularDualPlural
Nominativemātāpitṛvihīnam mātāpitṛvihīne mātāpitṛvihīnāni
Vocativemātāpitṛvihīna mātāpitṛvihīne mātāpitṛvihīnāni
Accusativemātāpitṛvihīnam mātāpitṛvihīne mātāpitṛvihīnāni
Instrumentalmātāpitṛvihīnena mātāpitṛvihīnābhyām mātāpitṛvihīnaiḥ
Dativemātāpitṛvihīnāya mātāpitṛvihīnābhyām mātāpitṛvihīnebhyaḥ
Ablativemātāpitṛvihīnāt mātāpitṛvihīnābhyām mātāpitṛvihīnebhyaḥ
Genitivemātāpitṛvihīnasya mātāpitṛvihīnayoḥ mātāpitṛvihīnānām
Locativemātāpitṛvihīne mātāpitṛvihīnayoḥ mātāpitṛvihīneṣu

Compound mātāpitṛvihīna -

Adverb -mātāpitṛvihīnam -mātāpitṛvihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria