Declension table of ?mātāpitṛsahasra

Deva

NeuterSingularDualPlural
Nominativemātāpitṛsahasram mātāpitṛsahasre mātāpitṛsahasrāṇi
Vocativemātāpitṛsahasra mātāpitṛsahasre mātāpitṛsahasrāṇi
Accusativemātāpitṛsahasram mātāpitṛsahasre mātāpitṛsahasrāṇi
Instrumentalmātāpitṛsahasreṇa mātāpitṛsahasrābhyām mātāpitṛsahasraiḥ
Dativemātāpitṛsahasrāya mātāpitṛsahasrābhyām mātāpitṛsahasrebhyaḥ
Ablativemātāpitṛsahasrāt mātāpitṛsahasrābhyām mātāpitṛsahasrebhyaḥ
Genitivemātāpitṛsahasrasya mātāpitṛsahasrayoḥ mātāpitṛsahasrāṇām
Locativemātāpitṛsahasre mātāpitṛsahasrayoḥ mātāpitṛsahasreṣu

Compound mātāpitṛsahasra -

Adverb -mātāpitṛsahasram -mātāpitṛsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria