Declension table of ?mātāpitṛsañjñin

Deva

NeuterSingularDualPlural
Nominativemātāpitṛsañjñi mātāpitṛsañjñinī mātāpitṛsañjñīni
Vocativemātāpitṛsañjñin mātāpitṛsañjñi mātāpitṛsañjñinī mātāpitṛsañjñīni
Accusativemātāpitṛsañjñi mātāpitṛsañjñinī mātāpitṛsañjñīni
Instrumentalmātāpitṛsañjñinā mātāpitṛsañjñibhyām mātāpitṛsañjñibhiḥ
Dativemātāpitṛsañjñine mātāpitṛsañjñibhyām mātāpitṛsañjñibhyaḥ
Ablativemātāpitṛsañjñinaḥ mātāpitṛsañjñibhyām mātāpitṛsañjñibhyaḥ
Genitivemātāpitṛsañjñinaḥ mātāpitṛsañjñinoḥ mātāpitṛsañjñinām
Locativemātāpitṛsañjñini mātāpitṛsañjñinoḥ mātāpitṛsañjñiṣu

Compound mātāpitṛsañjñi -

Adverb -mātāpitṛsañjñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria