Declension table of ?mātāmahīyā

Deva

FeminineSingularDualPlural
Nominativemātāmahīyā mātāmahīye mātāmahīyāḥ
Vocativemātāmahīye mātāmahīye mātāmahīyāḥ
Accusativemātāmahīyām mātāmahīye mātāmahīyāḥ
Instrumentalmātāmahīyayā mātāmahīyābhyām mātāmahīyābhiḥ
Dativemātāmahīyāyai mātāmahīyābhyām mātāmahīyābhyaḥ
Ablativemātāmahīyāyāḥ mātāmahīyābhyām mātāmahīyābhyaḥ
Genitivemātāmahīyāyāḥ mātāmahīyayoḥ mātāmahīyānām
Locativemātāmahīyāyām mātāmahīyayoḥ mātāmahīyāsu

Adverb -mātāmahīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria