Declension table of ?mātāmahīya

Deva

NeuterSingularDualPlural
Nominativemātāmahīyam mātāmahīye mātāmahīyāni
Vocativemātāmahīya mātāmahīye mātāmahīyāni
Accusativemātāmahīyam mātāmahīye mātāmahīyāni
Instrumentalmātāmahīyena mātāmahīyābhyām mātāmahīyaiḥ
Dativemātāmahīyāya mātāmahīyābhyām mātāmahīyebhyaḥ
Ablativemātāmahīyāt mātāmahīyābhyām mātāmahīyebhyaḥ
Genitivemātāmahīyasya mātāmahīyayoḥ mātāmahīyānām
Locativemātāmahīye mātāmahīyayoḥ mātāmahīyeṣu

Compound mātāmahīya -

Adverb -mātāmahīyam -mātāmahīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria