Declension table of ?mātāmahīya

Deva

MasculineSingularDualPlural
Nominativemātāmahīyaḥ mātāmahīyau mātāmahīyāḥ
Vocativemātāmahīya mātāmahīyau mātāmahīyāḥ
Accusativemātāmahīyam mātāmahīyau mātāmahīyān
Instrumentalmātāmahīyena mātāmahīyābhyām mātāmahīyaiḥ mātāmahīyebhiḥ
Dativemātāmahīyāya mātāmahīyābhyām mātāmahīyebhyaḥ
Ablativemātāmahīyāt mātāmahīyābhyām mātāmahīyebhyaḥ
Genitivemātāmahīyasya mātāmahīyayoḥ mātāmahīyānām
Locativemātāmahīye mātāmahīyayoḥ mātāmahīyeṣu

Compound mātāmahīya -

Adverb -mātāmahīyam -mātāmahīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria