Declension table of mātāmaha

Deva

NeuterSingularDualPlural
Nominativemātāmaham mātāmahe mātāmahāni
Vocativemātāmaha mātāmahe mātāmahāni
Accusativemātāmaham mātāmahe mātāmahāni
Instrumentalmātāmahena mātāmahābhyām mātāmahaiḥ
Dativemātāmahāya mātāmahābhyām mātāmahebhyaḥ
Ablativemātāmahāt mātāmahābhyām mātāmahebhyaḥ
Genitivemātāmahasya mātāmahayoḥ mātāmahānām
Locativemātāmahe mātāmahayoḥ mātāmaheṣu

Compound mātāmaha -

Adverb -mātāmaham -mātāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria