Declension table of ?mātaṅgotsaṅga

Deva

MasculineSingularDualPlural
Nominativemātaṅgotsaṅgaḥ mātaṅgotsaṅgau mātaṅgotsaṅgāḥ
Vocativemātaṅgotsaṅga mātaṅgotsaṅgau mātaṅgotsaṅgāḥ
Accusativemātaṅgotsaṅgam mātaṅgotsaṅgau mātaṅgotsaṅgān
Instrumentalmātaṅgotsaṅgena mātaṅgotsaṅgābhyām mātaṅgotsaṅgaiḥ mātaṅgotsaṅgebhiḥ
Dativemātaṅgotsaṅgāya mātaṅgotsaṅgābhyām mātaṅgotsaṅgebhyaḥ
Ablativemātaṅgotsaṅgāt mātaṅgotsaṅgābhyām mātaṅgotsaṅgebhyaḥ
Genitivemātaṅgotsaṅgasya mātaṅgotsaṅgayoḥ mātaṅgotsaṅgānām
Locativemātaṅgotsaṅge mātaṅgotsaṅgayoḥ mātaṅgotsaṅgeṣu

Compound mātaṅgotsaṅga -

Adverb -mātaṅgotsaṅgam -mātaṅgotsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria