Declension table of ?mātaṅgīstotra

Deva

NeuterSingularDualPlural
Nominativemātaṅgīstotram mātaṅgīstotre mātaṅgīstotrāṇi
Vocativemātaṅgīstotra mātaṅgīstotre mātaṅgīstotrāṇi
Accusativemātaṅgīstotram mātaṅgīstotre mātaṅgīstotrāṇi
Instrumentalmātaṅgīstotreṇa mātaṅgīstotrābhyām mātaṅgīstotraiḥ
Dativemātaṅgīstotrāya mātaṅgīstotrābhyām mātaṅgīstotrebhyaḥ
Ablativemātaṅgīstotrāt mātaṅgīstotrābhyām mātaṅgīstotrebhyaḥ
Genitivemātaṅgīstotrasya mātaṅgīstotrayoḥ mātaṅgīstotrāṇām
Locativemātaṅgīstotre mātaṅgīstotrayoḥ mātaṅgīstotreṣu

Compound mātaṅgīstotra -

Adverb -mātaṅgīstotram -mātaṅgīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria