Declension table of ?mātaṅgīrahasya

Deva

NeuterSingularDualPlural
Nominativemātaṅgīrahasyam mātaṅgīrahasye mātaṅgīrahasyāni
Vocativemātaṅgīrahasya mātaṅgīrahasye mātaṅgīrahasyāni
Accusativemātaṅgīrahasyam mātaṅgīrahasye mātaṅgīrahasyāni
Instrumentalmātaṅgīrahasyena mātaṅgīrahasyābhyām mātaṅgīrahasyaiḥ
Dativemātaṅgīrahasyāya mātaṅgīrahasyābhyām mātaṅgīrahasyebhyaḥ
Ablativemātaṅgīrahasyāt mātaṅgīrahasyābhyām mātaṅgīrahasyebhyaḥ
Genitivemātaṅgīrahasyasya mātaṅgīrahasyayoḥ mātaṅgīrahasyānām
Locativemātaṅgīrahasye mātaṅgīrahasyayoḥ mātaṅgīrahasyeṣu

Compound mātaṅgīrahasya -

Adverb -mātaṅgīrahasyam -mātaṅgīrahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria