Declension table of ?mātaṅgīkrama

Deva

MasculineSingularDualPlural
Nominativemātaṅgīkramaḥ mātaṅgīkramau mātaṅgīkramāḥ
Vocativemātaṅgīkrama mātaṅgīkramau mātaṅgīkramāḥ
Accusativemātaṅgīkramam mātaṅgīkramau mātaṅgīkramān
Instrumentalmātaṅgīkrameṇa mātaṅgīkramābhyām mātaṅgīkramaiḥ mātaṅgīkramebhiḥ
Dativemātaṅgīkramāya mātaṅgīkramābhyām mātaṅgīkramebhyaḥ
Ablativemātaṅgīkramāt mātaṅgīkramābhyām mātaṅgīkramebhyaḥ
Genitivemātaṅgīkramasya mātaṅgīkramayoḥ mātaṅgīkramāṇām
Locativemātaṅgīkrame mātaṅgīkramayoḥ mātaṅgīkrameṣu

Compound mātaṅgīkrama -

Adverb -mātaṅgīkramam -mātaṅgīkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria