Declension table of ?mātaṅgīkarṇātakakathā

Deva

FeminineSingularDualPlural
Nominativemātaṅgīkarṇātakakathā mātaṅgīkarṇātakakathe mātaṅgīkarṇātakakathāḥ
Vocativemātaṅgīkarṇātakakathe mātaṅgīkarṇātakakathe mātaṅgīkarṇātakakathāḥ
Accusativemātaṅgīkarṇātakakathām mātaṅgīkarṇātakakathe mātaṅgīkarṇātakakathāḥ
Instrumentalmātaṅgīkarṇātakakathayā mātaṅgīkarṇātakakathābhyām mātaṅgīkarṇātakakathābhiḥ
Dativemātaṅgīkarṇātakakathāyai mātaṅgīkarṇātakakathābhyām mātaṅgīkarṇātakakathābhyaḥ
Ablativemātaṅgīkarṇātakakathāyāḥ mātaṅgīkarṇātakakathābhyām mātaṅgīkarṇātakakathābhyaḥ
Genitivemātaṅgīkarṇātakakathāyāḥ mātaṅgīkarṇātakakathayoḥ mātaṅgīkarṇātakakathānām
Locativemātaṅgīkarṇātakakathāyām mātaṅgīkarṇātakakathayoḥ mātaṅgīkarṇātakakathāsu

Adverb -mātaṅgīkarṇātakakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria