Declension table of ?mātaṅgīdaṇḍaka

Deva

MasculineSingularDualPlural
Nominativemātaṅgīdaṇḍakaḥ mātaṅgīdaṇḍakau mātaṅgīdaṇḍakāḥ
Vocativemātaṅgīdaṇḍaka mātaṅgīdaṇḍakau mātaṅgīdaṇḍakāḥ
Accusativemātaṅgīdaṇḍakam mātaṅgīdaṇḍakau mātaṅgīdaṇḍakān
Instrumentalmātaṅgīdaṇḍakena mātaṅgīdaṇḍakābhyām mātaṅgīdaṇḍakaiḥ mātaṅgīdaṇḍakebhiḥ
Dativemātaṅgīdaṇḍakāya mātaṅgīdaṇḍakābhyām mātaṅgīdaṇḍakebhyaḥ
Ablativemātaṅgīdaṇḍakāt mātaṅgīdaṇḍakābhyām mātaṅgīdaṇḍakebhyaḥ
Genitivemātaṅgīdaṇḍakasya mātaṅgīdaṇḍakayoḥ mātaṅgīdaṇḍakānām
Locativemātaṅgīdaṇḍake mātaṅgīdaṇḍakayoḥ mātaṅgīdaṇḍakeṣu

Compound mātaṅgīdaṇḍaka -

Adverb -mātaṅgīdaṇḍakam -mātaṅgīdaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria