Declension table of ?mātaṅgatva

Deva

NeuterSingularDualPlural
Nominativemātaṅgatvam mātaṅgatve mātaṅgatvāni
Vocativemātaṅgatva mātaṅgatve mātaṅgatvāni
Accusativemātaṅgatvam mātaṅgatve mātaṅgatvāni
Instrumentalmātaṅgatvena mātaṅgatvābhyām mātaṅgatvaiḥ
Dativemātaṅgatvāya mātaṅgatvābhyām mātaṅgatvebhyaḥ
Ablativemātaṅgatvāt mātaṅgatvābhyām mātaṅgatvebhyaḥ
Genitivemātaṅgatvasya mātaṅgatvayoḥ mātaṅgatvānām
Locativemātaṅgatve mātaṅgatvayoḥ mātaṅgatveṣu

Compound mātaṅgatva -

Adverb -mātaṅgatvam -mātaṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria