Declension table of ?mātaṅgasūtra

Deva

NeuterSingularDualPlural
Nominativemātaṅgasūtram mātaṅgasūtre mātaṅgasūtrāṇi
Vocativemātaṅgasūtra mātaṅgasūtre mātaṅgasūtrāṇi
Accusativemātaṅgasūtram mātaṅgasūtre mātaṅgasūtrāṇi
Instrumentalmātaṅgasūtreṇa mātaṅgasūtrābhyām mātaṅgasūtraiḥ
Dativemātaṅgasūtrāya mātaṅgasūtrābhyām mātaṅgasūtrebhyaḥ
Ablativemātaṅgasūtrāt mātaṅgasūtrābhyām mātaṅgasūtrebhyaḥ
Genitivemātaṅgasūtrasya mātaṅgasūtrayoḥ mātaṅgasūtrāṇām
Locativemātaṅgasūtre mātaṅgasūtrayoḥ mātaṅgasūtreṣu

Compound mātaṅgasūtra -

Adverb -mātaṅgasūtram -mātaṅgasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria