Declension table of ?mātaṅgapati

Deva

MasculineSingularDualPlural
Nominativemātaṅgapatiḥ mātaṅgapatī mātaṅgapatayaḥ
Vocativemātaṅgapate mātaṅgapatī mātaṅgapatayaḥ
Accusativemātaṅgapatim mātaṅgapatī mātaṅgapatīn
Instrumentalmātaṅgapatinā mātaṅgapatibhyām mātaṅgapatibhiḥ
Dativemātaṅgapataye mātaṅgapatibhyām mātaṅgapatibhyaḥ
Ablativemātaṅgapateḥ mātaṅgapatibhyām mātaṅgapatibhyaḥ
Genitivemātaṅgapateḥ mātaṅgapatyoḥ mātaṅgapatīnām
Locativemātaṅgapatau mātaṅgapatyoḥ mātaṅgapatiṣu

Compound mātaṅgapati -

Adverb -mātaṅgapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria