Declension table of ?mātaṅgalīlāvyākhyā

Deva

FeminineSingularDualPlural
Nominativemātaṅgalīlāvyākhyā mātaṅgalīlāvyākhye mātaṅgalīlāvyākhyāḥ
Vocativemātaṅgalīlāvyākhye mātaṅgalīlāvyākhye mātaṅgalīlāvyākhyāḥ
Accusativemātaṅgalīlāvyākhyām mātaṅgalīlāvyākhye mātaṅgalīlāvyākhyāḥ
Instrumentalmātaṅgalīlāvyākhyayā mātaṅgalīlāvyākhyābhyām mātaṅgalīlāvyākhyābhiḥ
Dativemātaṅgalīlāvyākhyāyai mātaṅgalīlāvyākhyābhyām mātaṅgalīlāvyākhyābhyaḥ
Ablativemātaṅgalīlāvyākhyāyāḥ mātaṅgalīlāvyākhyābhyām mātaṅgalīlāvyākhyābhyaḥ
Genitivemātaṅgalīlāvyākhyāyāḥ mātaṅgalīlāvyākhyayoḥ mātaṅgalīlāvyākhyānām
Locativemātaṅgalīlāvyākhyāyām mātaṅgalīlāvyākhyayoḥ mātaṅgalīlāvyākhyāsu

Adverb -mātaṅgalīlāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria