Declension table of ?mātaṅgalīlāprakāśikā

Deva

FeminineSingularDualPlural
Nominativemātaṅgalīlāprakāśikā mātaṅgalīlāprakāśike mātaṅgalīlāprakāśikāḥ
Vocativemātaṅgalīlāprakāśike mātaṅgalīlāprakāśike mātaṅgalīlāprakāśikāḥ
Accusativemātaṅgalīlāprakāśikām mātaṅgalīlāprakāśike mātaṅgalīlāprakāśikāḥ
Instrumentalmātaṅgalīlāprakāśikayā mātaṅgalīlāprakāśikābhyām mātaṅgalīlāprakāśikābhiḥ
Dativemātaṅgalīlāprakāśikāyai mātaṅgalīlāprakāśikābhyām mātaṅgalīlāprakāśikābhyaḥ
Ablativemātaṅgalīlāprakāśikāyāḥ mātaṅgalīlāprakāśikābhyām mātaṅgalīlāprakāśikābhyaḥ
Genitivemātaṅgalīlāprakāśikāyāḥ mātaṅgalīlāprakāśikayoḥ mātaṅgalīlāprakāśikānām
Locativemātaṅgalīlāprakāśikāyām mātaṅgalīlāprakāśikayoḥ mātaṅgalīlāprakāśikāsu

Adverb -mātaṅgalīlāprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria