Declension table of mātaṅgalīlā

Deva

FeminineSingularDualPlural
Nominativemātaṅgalīlā mātaṅgalīle mātaṅgalīlāḥ
Vocativemātaṅgalīle mātaṅgalīle mātaṅgalīlāḥ
Accusativemātaṅgalīlām mātaṅgalīle mātaṅgalīlāḥ
Instrumentalmātaṅgalīlayā mātaṅgalīlābhyām mātaṅgalīlābhiḥ
Dativemātaṅgalīlāyai mātaṅgalīlābhyām mātaṅgalīlābhyaḥ
Ablativemātaṅgalīlāyāḥ mātaṅgalīlābhyām mātaṅgalīlābhyaḥ
Genitivemātaṅgalīlāyāḥ mātaṅgalīlayoḥ mātaṅgalīlānām
Locativemātaṅgalīlāyām mātaṅgalīlayoḥ mātaṅgalīlāsu

Adverb -mātaṅgalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria